Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

च्यावन

च्यावन /cyāvana/
1.
1) заставляющий падать, низвергающий
2) опрокидывающий
2. n. изгнание

Adj., m./n./f.

m.sg.du.pl.
Nom.cyāvanaḥcyāvanaucyāvanāḥ
Gen.cyāvanasyacyāvanayoḥcyāvanānām
Dat.cyāvanāyacyāvanābhyāmcyāvanebhyaḥ
Instr.cyāvanenacyāvanābhyāmcyāvanaiḥ
Acc.cyāvanamcyāvanaucyāvanān
Abl.cyāvanātcyāvanābhyāmcyāvanebhyaḥ
Loc.cyāvanecyāvanayoḥcyāvaneṣu
Voc.cyāvanacyāvanaucyāvanāḥ


f.sg.du.pl.
Nom.cyāvanācyāvanecyāvanāḥ
Gen.cyāvanāyāḥcyāvanayoḥcyāvanānām
Dat.cyāvanāyaicyāvanābhyāmcyāvanābhyaḥ
Instr.cyāvanayācyāvanābhyāmcyāvanābhiḥ
Acc.cyāvanāmcyāvanecyāvanāḥ
Abl.cyāvanāyāḥcyāvanābhyāmcyāvanābhyaḥ
Loc.cyāvanāyāmcyāvanayoḥcyāvanāsu
Voc.cyāvanecyāvanecyāvanāḥ


n.sg.du.pl.
Nom.cyāvanamcyāvanecyāvanāni
Gen.cyāvanasyacyāvanayoḥcyāvanānām
Dat.cyāvanāyacyāvanābhyāmcyāvanebhyaḥ
Instr.cyāvanenacyāvanābhyāmcyāvanaiḥ
Acc.cyāvanamcyāvanecyāvanāni
Abl.cyāvanātcyāvanābhyāmcyāvanebhyaḥ
Loc.cyāvanecyāvanayoḥcyāvaneṣu
Voc.cyāvanacyāvanecyāvanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.cyāvanamcyāvanecyāvanāni
Gen.cyāvanasyacyāvanayoḥcyāvanānām
Dat.cyāvanāyacyāvanābhyāmcyāvanebhyaḥ
Instr.cyāvanenacyāvanābhyāmcyāvanaiḥ
Acc.cyāvanamcyāvanecyāvanāni
Abl.cyāvanātcyāvanābhyāmcyāvanebhyaḥ
Loc.cyāvanecyāvanayoḥcyāvaneṣu
Voc.cyāvanacyāvanecyāvanāni



Monier-Williams Sanskrit-English Dictionary
---

 च्यावन [ cyāvana ] [ cyāvana ]1 m. f. n. (√ [ cyu ] , Caus.) causing to fall (ifc.) Lit. MBh. viii , 1506

  [ cyāvana n. expulsion , Lit. Hariv. 1512.

 
---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,