Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनिष्ट

अनिष्ट I /aniṣṭa/
1.
1) неприятный
2) нежелательный
3) вредный
2. n. зло, беда

Adj., m./n./f.

m.sg.du.pl.
Nom.aniṣṭaḥaniṣṭauaniṣṭāḥ
Gen.aniṣṭasyaaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaaniṣṭābhyāmaniṣṭebhyaḥ
Instr.aniṣṭenaaniṣṭābhyāmaniṣṭaiḥ
Acc.aniṣṭamaniṣṭauaniṣṭān
Abl.aniṣṭātaniṣṭābhyāmaniṣṭebhyaḥ
Loc.aniṣṭeaniṣṭayoḥaniṣṭeṣu
Voc.aniṣṭaaniṣṭauaniṣṭāḥ


f.sg.du.pl.
Nom.aniṣṭāaniṣṭeaniṣṭāḥ
Gen.aniṣṭāyāḥaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaianiṣṭābhyāmaniṣṭābhyaḥ
Instr.aniṣṭayāaniṣṭābhyāmaniṣṭābhiḥ
Acc.aniṣṭāmaniṣṭeaniṣṭāḥ
Abl.aniṣṭāyāḥaniṣṭābhyāmaniṣṭābhyaḥ
Loc.aniṣṭāyāmaniṣṭayoḥaniṣṭāsu
Voc.aniṣṭeaniṣṭeaniṣṭāḥ


n.sg.du.pl.
Nom.aniṣṭamaniṣṭeaniṣṭāni
Gen.aniṣṭasyaaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaaniṣṭābhyāmaniṣṭebhyaḥ
Instr.aniṣṭenaaniṣṭābhyāmaniṣṭaiḥ
Acc.aniṣṭamaniṣṭeaniṣṭāni
Abl.aniṣṭātaniṣṭābhyāmaniṣṭebhyaḥ
Loc.aniṣṭeaniṣṭayoḥaniṣṭeṣu
Voc.aniṣṭaaniṣṭeaniṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aniṣṭamaniṣṭeaniṣṭāni
Gen.aniṣṭasyaaniṣṭayoḥaniṣṭānām
Dat.aniṣṭāyaaniṣṭābhyāmaniṣṭebhyaḥ
Instr.aniṣṭenaaniṣṭābhyāmaniṣṭaiḥ
Acc.aniṣṭamaniṣṭeaniṣṭāni
Abl.aniṣṭātaniṣṭābhyāmaniṣṭebhyaḥ
Loc.aniṣṭeaniṣṭayoḥaniṣṭeṣu
Voc.aniṣṭaaniṣṭeaniṣṭāni



Monier-Williams Sanskrit-English Dictionary

अनिष्ट [ aniṣṭa ] [ an-iṣṭa ]1 m. f. n. (√ 3. [ iṣ ] ) , unwished , undesirable , disadvantageous , unfavourable

bad , wrong , evil , ominous

[ aniṣṭā f. the plant Sida Alba

[ aniṣṭa n. evil , disadvantage.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,