Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यमस्वर

मध्यमस्वर /madhyama-svara/ m. средний тон, доминант

существительное, м.р.

sg.du.pl.
Nom.madhyamasvaraḥmadhyamasvaraumadhyamasvarāḥ
Gen.madhyamasvarasyamadhyamasvarayoḥmadhyamasvarāṇām
Dat.madhyamasvarāyamadhyamasvarābhyāmmadhyamasvarebhyaḥ
Instr.madhyamasvareṇamadhyamasvarābhyāmmadhyamasvaraiḥ
Acc.madhyamasvarammadhyamasvaraumadhyamasvarān
Abl.madhyamasvarātmadhyamasvarābhyāmmadhyamasvarebhyaḥ
Loc.madhyamasvaremadhyamasvarayoḥmadhyamasvareṣu
Voc.madhyamasvaramadhyamasvaraumadhyamasvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मध्यमस्वर [ madhyamasvara ] [ madhyamá-svara ] m. the middle or dominant note Lit. Mālav. i , 21

   [ madhyamasvara ] m. f. n. spoken in a middle tone (not too loud and not too low) Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,