Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रत्नमय

रत्नमय /ratnamaya/ состоящий из драгоценностей

Adj., m./n./f.

m.sg.du.pl.
Nom.ratnamayaḥratnamayauratnamayāḥ
Gen.ratnamayasyaratnamayayoḥratnamayānām
Dat.ratnamayāyaratnamayābhyāmratnamayebhyaḥ
Instr.ratnamayenaratnamayābhyāmratnamayaiḥ
Acc.ratnamayamratnamayauratnamayān
Abl.ratnamayātratnamayābhyāmratnamayebhyaḥ
Loc.ratnamayeratnamayayoḥratnamayeṣu
Voc.ratnamayaratnamayauratnamayāḥ


f.sg.du.pl.
Nom.ratnamayīratnamayyauratnamayyaḥ
Gen.ratnamayyāḥratnamayyoḥratnamayīnām
Dat.ratnamayyairatnamayībhyāmratnamayībhyaḥ
Instr.ratnamayyāratnamayībhyāmratnamayībhiḥ
Acc.ratnamayīmratnamayyauratnamayīḥ
Abl.ratnamayyāḥratnamayībhyāmratnamayībhyaḥ
Loc.ratnamayyāmratnamayyoḥratnamayīṣu
Voc.ratnamayiratnamayyauratnamayyaḥ


n.sg.du.pl.
Nom.ratnamayamratnamayeratnamayāni
Gen.ratnamayasyaratnamayayoḥratnamayānām
Dat.ratnamayāyaratnamayābhyāmratnamayebhyaḥ
Instr.ratnamayenaratnamayābhyāmratnamayaiḥ
Acc.ratnamayamratnamayeratnamayāni
Abl.ratnamayātratnamayābhyāmratnamayebhyaḥ
Loc.ratnamayeratnamayayoḥratnamayeṣu
Voc.ratnamayaratnamayeratnamayāni





Monier-Williams Sanskrit-English Dictionary

---

  रत्नमय [ ratnamaya ] [ rátna-maya ] m. f. n. made or consisting of jewels , studded with precious stones Lit. R. Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,