Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पारदृश्वन्

पारदृश्वन् /pāradṛśvan/
1) увидевший противоположный берег
2) дальновидный, прозорливый
3) хорошо знакомый, осведомлённый (Gen., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.pāradṛśvāpāradṛśvānaupāradṛśvānaḥ
Gen.pāradṛśunaḥpāradṛśunoḥpāradṛśunām
Dat.pāradṛśunepāradṛśvabhyāmpāradṛśvabhyaḥ
Instr.pāradṛśunāpāradṛśvabhyāmpāradṛśvabhiḥ
Acc.pāradṛśvānampāradṛśvānaupāradṛśunaḥ
Abl.pāradṛśunaḥpāradṛśvabhyāmpāradṛśvabhyaḥ
Loc.pāradṛśunipāradṛśunoḥpāradṛśvasu
Voc.pāradṛśvanpāradṛśvānaupāradṛśvānaḥ


f.sg.du.pl.
Nom.pāradṛśvarīpāradṛśvaryaupāradṛśvaryaḥ
Gen.pāradṛśvaryāḥpāradṛśvaryoḥpāradṛśvarīṇām
Dat.pāradṛśvaryaipāradṛśvarībhyāmpāradṛśvarībhyaḥ
Instr.pāradṛśvaryāpāradṛśvarībhyāmpāradṛśvarībhiḥ
Acc.pāradṛśvarīmpāradṛśvaryaupāradṛśvarīḥ
Abl.pāradṛśvaryāḥpāradṛśvarībhyāmpāradṛśvarībhyaḥ
Loc.pāradṛśvaryāmpāradṛśvaryoḥpāradṛśvarīṣu
Voc.pāradṛśvaripāradṛśvaryaupāradṛśvaryaḥ


n.sg.du.pl.
Nom.pāradṛśvapāradṛśvnī, pāradṛśvanīpāradṛśvāni
Gen.pāradṛśvanaḥpāradṛśvanoḥpāradṛśvanām
Dat.pāradṛśvanepāradṛśvabhyāmpāradṛśvabhyaḥ
Instr.pāradṛśvanāpāradṛśvabhyāmpāradṛśvabhiḥ
Acc.pāradṛśvapāradṛśvnī, pāradṛśvanīpāradṛśvāni
Abl.pāradṛśvanaḥpāradṛśvabhyāmpāradṛśvabhyaḥ
Loc.pāradṛśvanipāradṛśvanoḥpāradṛśvasu
Voc.pāradṛśvan, pāradṛśvapāradṛśvnī, pāradṛśvanīpāradṛśvāni





Monier-Williams Sanskrit-English Dictionary

---

  पारदृश्वन् [ pāradṛśvan ] [ pārá-dṛśvan ] m. f. n. one who has seen the oppositive shore , far-seeing , wise , completely familiar with or versed in (gen. or comp.) Lit. Kām. Lit. Ragh. ( cf. Lit. Pāṇ. 3-2 , 94) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,