Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वक्रभाव

वक्रभाव /vakra-bhāva/ m.
1) кривизна
2) лживость, фальшь

существительное, м.р.

sg.du.pl.
Nom.vakrabhāvaḥvakrabhāvauvakrabhāvāḥ
Gen.vakrabhāvasyavakrabhāvayoḥvakrabhāvāṇām
Dat.vakrabhāvāyavakrabhāvābhyāmvakrabhāvebhyaḥ
Instr.vakrabhāveṇavakrabhāvābhyāmvakrabhāvaiḥ
Acc.vakrabhāvamvakrabhāvauvakrabhāvān
Abl.vakrabhāvātvakrabhāvābhyāmvakrabhāvebhyaḥ
Loc.vakrabhāvevakrabhāvayoḥvakrabhāveṣu
Voc.vakrabhāvavakrabhāvauvakrabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वक्रभाव [ vakrabhāva ] [ vakrá-bhāva ] m. curvature , crookedness Lit. Piṅg. Sch.

   cunning , craft , deceit Lit. Prab.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,