Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्ञशिष्ट

यज्ञशिष्ट /yajña-śiṣṭa/ n. остаток от жертвоприношения

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yajñaśiṣṭamyajñaśiṣṭeyajñaśiṣṭāni
Gen.yajñaśiṣṭasyayajñaśiṣṭayoḥyajñaśiṣṭānām
Dat.yajñaśiṣṭāyayajñaśiṣṭābhyāmyajñaśiṣṭebhyaḥ
Instr.yajñaśiṣṭenayajñaśiṣṭābhyāmyajñaśiṣṭaiḥ
Acc.yajñaśiṣṭamyajñaśiṣṭeyajñaśiṣṭāni
Abl.yajñaśiṣṭātyajñaśiṣṭābhyāmyajñaśiṣṭebhyaḥ
Loc.yajñaśiṣṭeyajñaśiṣṭayoḥyajñaśiṣṭeṣu
Voc.yajñaśiṣṭayajñaśiṣṭeyajñaśiṣṭāni



Monier-Williams Sanskrit-English Dictionary
---

  यज्ञशिष्ट [ yajñaśiṣṭa ] [ yajñá-śiṣṭa ] n. the remnants of a sacrifice ( [ °ṭāśana ] n. the eating of them) Lit. Mn. iii , 118.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,