Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भविक

भविक /bhavika/ благонамеренный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.bhavikaḥbhavikaubhavikāḥ
Gen.bhavikasyabhavikayoḥbhavikānām
Dat.bhavikāyabhavikābhyāmbhavikebhyaḥ
Instr.bhavikenabhavikābhyāmbhavikaiḥ
Acc.bhavikambhavikaubhavikān
Abl.bhavikātbhavikābhyāmbhavikebhyaḥ
Loc.bhavikebhavikayoḥbhavikeṣu
Voc.bhavikabhavikaubhavikāḥ


f.sg.du.pl.
Nom.bhavikābhavikebhavikāḥ
Gen.bhavikāyāḥbhavikayoḥbhavikānām
Dat.bhavikāyaibhavikābhyāmbhavikābhyaḥ
Instr.bhavikayābhavikābhyāmbhavikābhiḥ
Acc.bhavikāmbhavikebhavikāḥ
Abl.bhavikāyāḥbhavikābhyāmbhavikābhyaḥ
Loc.bhavikāyāmbhavikayoḥbhavikāsu
Voc.bhavikebhavikebhavikāḥ


n.sg.du.pl.
Nom.bhavikambhavikebhavikāni
Gen.bhavikasyabhavikayoḥbhavikānām
Dat.bhavikāyabhavikābhyāmbhavikebhyaḥ
Instr.bhavikenabhavikābhyāmbhavikaiḥ
Acc.bhavikambhavikebhavikāni
Abl.bhavikātbhavikābhyāmbhavikebhyaḥ
Loc.bhavikebhavikayoḥbhavikeṣu
Voc.bhavikabhavikebhavikāni





Monier-Williams Sanskrit-English Dictionary
---

 भविक [ bhavika ] [ bhavika ] m. f. n. well-meaning , righteous , pious Lit. HPariś.

  happy , well , right , prosperous Lit. L.

  [ bhavika ] n. a salutary state , prosperity , happiness Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,