Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यासत्ति

प्रत्यासत्ति /pratyāsatti/ f.
1) близость (во времени, пространстве)
2) схожесть, подобие
3) весёлость, весёлый нрав

sg.du.pl.
Nom.pratyāsattiḥpratyāsattīpratyāsattayaḥ
Gen.pratyāsattyāḥ, pratyāsatteḥpratyāsattyoḥpratyāsattīnām
Dat.pratyāsattyai, pratyāsattayepratyāsattibhyāmpratyāsattibhyaḥ
Instr.pratyāsattyāpratyāsattibhyāmpratyāsattibhiḥ
Acc.pratyāsattimpratyāsattīpratyāsattīḥ
Abl.pratyāsattyāḥ, pratyāsatteḥpratyāsattibhyāmpratyāsattibhyaḥ
Loc.pratyāsattyām, pratyāsattaupratyāsattyoḥpratyāsattiṣu
Voc.pratyāsattepratyāsattīpratyāsattayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्यासत्ति [ pratyāsatti ] [ praty-āsatti ] f. immediate proximity (in space , time ) , close contact Lit. Lāṭy. Lit. Śak.

   good humour , cheerfulness Lit. Ratnâv.

   (in gram.) analogy.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,