Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अहित

अहित /ahita/
1.
1) плохой
2) вредный
3) злой, враждебный
2. m. враг
3. n. зло, вред

Adj., m./n./f.

m.sg.du.pl.
Nom.ahitaḥahitauahitāḥ
Gen.ahitasyaahitayoḥahitānām
Dat.ahitāyaahitābhyāmahitebhyaḥ
Instr.ahitenaahitābhyāmahitaiḥ
Acc.ahitamahitauahitān
Abl.ahitātahitābhyāmahitebhyaḥ
Loc.ahiteahitayoḥahiteṣu
Voc.ahitaahitauahitāḥ


f.sg.du.pl.
Nom.ahitāahiteahitāḥ
Gen.ahitāyāḥahitayoḥahitānām
Dat.ahitāyaiahitābhyāmahitābhyaḥ
Instr.ahitayāahitābhyāmahitābhiḥ
Acc.ahitāmahiteahitāḥ
Abl.ahitāyāḥahitābhyāmahitābhyaḥ
Loc.ahitāyāmahitayoḥahitāsu
Voc.ahiteahiteahitāḥ


n.sg.du.pl.
Nom.ahitamahiteahitāni
Gen.ahitasyaahitayoḥahitānām
Dat.ahitāyaahitābhyāmahitebhyaḥ
Instr.ahitenaahitābhyāmahitaiḥ
Acc.ahitamahiteahitāni
Abl.ahitātahitābhyāmahitebhyaḥ
Loc.ahiteahitayoḥahiteṣu
Voc.ahitaahiteahitāni




существительное, м.р.

sg.du.pl.
Nom.ahitaḥahitauahitāḥ
Gen.ahitasyaahitayoḥahitānām
Dat.ahitāyaahitābhyāmahitebhyaḥ
Instr.ahitenaahitābhyāmahitaiḥ
Acc.ahitamahitauahitān
Abl.ahitātahitābhyāmahitebhyaḥ
Loc.ahiteahitayoḥahiteṣu
Voc.ahitaahitauahitāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ahitamahiteahitāni
Gen.ahitasyaahitayoḥahitānām
Dat.ahitāyaahitābhyāmahitebhyaḥ
Instr.ahitenaahitābhyāmahitaiḥ
Acc.ahitamahiteahitāni
Abl.ahitātahitābhyāmahitebhyaḥ
Loc.ahiteahitayoḥahiteṣu
Voc.ahitaahiteahitāni



Monier-Williams Sanskrit-English Dictionary

अहित [ ahita ] [ á-hita ] m. f. n. unfit , improper Lit. RV. viii , 62 , 3

unadvantageous Lit. ŚBr. Lit. KātyŚr. Lit. Mn. iii , 20 ,

noxious , hostile Lit. Kathās.

[ ahita m. an enemy Lit. Bhag. ii , 36 Lit. Ragh.

n. damage , disadvantage , evil Lit. Āp. Lit. R.

[ ahitā f. N. of a river Lit. MBh. vi , 328

[ ahita n. N. of certain veins ( cf. also [ hitā́ ] ) Lit. Yājñ. iii , 108.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,