Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपादान

अपादान /apādāna/ n.
1) удаление, устранение
2) источник, причина
3) грам. один из типов отношения имени и глагола, выражаемый сочетанием с пятым падежом — аблативом

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apādānamapādāneapādānāni
Gen.apādānasyaapādānayoḥapādānānām
Dat.apādānāyaapādānābhyāmapādānebhyaḥ
Instr.apādānenaapādānābhyāmapādānaiḥ
Acc.apādānamapādāneapādānāni
Abl.apādānātapādānābhyāmapādānebhyaḥ
Loc.apādāneapādānayoḥapādāneṣu
Voc.apādānaapādāneapādānāni



Monier-Williams Sanskrit-English Dictionary

 अपादान [ apādāna ] [ apā-dāna ] n. taking away , removal , ablation

  a thing from which another thing is removed

  hence the sense of the fifth or ablative case Lit. Pāṇ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,