Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुमन्त्

वसुमन्त् /vasumant/ см. वसुर

Adj., m./n./f.

m.sg.du.pl.
Nom.vasumānvasumantauvasumantaḥ
Gen.vasumataḥvasumatoḥvasumatām
Dat.vasumatevasumadbhyāmvasumadbhyaḥ
Instr.vasumatāvasumadbhyāmvasumadbhiḥ
Acc.vasumantamvasumantauvasumataḥ
Abl.vasumataḥvasumadbhyāmvasumadbhyaḥ
Loc.vasumativasumatoḥvasumatsu
Voc.vasumanvasumantauvasumantaḥ


f.sg.du.pl.
Nom.vasumatāvasumatevasumatāḥ
Gen.vasumatāyāḥvasumatayoḥvasumatānām
Dat.vasumatāyaivasumatābhyāmvasumatābhyaḥ
Instr.vasumatayāvasumatābhyāmvasumatābhiḥ
Acc.vasumatāmvasumatevasumatāḥ
Abl.vasumatāyāḥvasumatābhyāmvasumatābhyaḥ
Loc.vasumatāyāmvasumatayoḥvasumatāsu
Voc.vasumatevasumatevasumatāḥ


n.sg.du.pl.
Nom.vasumatvasumantī, vasumatīvasumanti
Gen.vasumataḥvasumatoḥvasumatām
Dat.vasumatevasumadbhyāmvasumadbhyaḥ
Instr.vasumatāvasumadbhyāmvasumadbhiḥ
Acc.vasumatvasumantī, vasumatīvasumanti
Abl.vasumataḥvasumadbhyāmvasumadbhyaḥ
Loc.vasumativasumatoḥvasumatsu
Voc.vasumatvasumantī, vasumatīvasumanti





Monier-Williams Sanskrit-English Dictionary

  वसुमत् [ vasumat ] [ vásu-mat ] m. f. n. ( [ vásu- ] ) having or possessing or containing treasures , wealthy , rich ( [ -tara ] , compar.) Lit. RV. Lit. ŚāṅkhGṛ. Lit. MBh.

   attended by the Vasus Lit. TS. Lit. Kāṭh. Lit. AitBr.

   [ vasumat m. N. of a son of Manu Vaivasvata Lit. Pur.

   of Kṛishṇa Lit. BhP.

   of a king Lit. MBh.

   of various other persons Lit. Śak. Lit. BhP.

   of a mountain in the North Lit. VarBṛS. Lit. MārkP.

   [ vasumatī f. ( [ atī ] ) see below







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,