Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ग्रीष्मसमय

ग्रीष्मसमय /grīṣma-samaya/ m. летнее время

существительное, м.р.

sg.du.pl.
Nom.grīṣmasamayaḥgrīṣmasamayaugrīṣmasamayāḥ
Gen.grīṣmasamayasyagrīṣmasamayayoḥgrīṣmasamayānām
Dat.grīṣmasamayāyagrīṣmasamayābhyāmgrīṣmasamayebhyaḥ
Instr.grīṣmasamayenagrīṣmasamayābhyāmgrīṣmasamayaiḥ
Acc.grīṣmasamayamgrīṣmasamayaugrīṣmasamayān
Abl.grīṣmasamayātgrīṣmasamayābhyāmgrīṣmasamayebhyaḥ
Loc.grīṣmasamayegrīṣmasamayayoḥgrīṣmasamayeṣu
Voc.grīṣmasamayagrīṣmasamayaugrīṣmasamayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  ग्रीष्मसमय [ grīṣmasamaya ] [ grīṣmá-samaya ] m. = [ -kāla ] Lit. Śak. i , 2/3 Lit. Hit. iii.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,