Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यस्थता

मध्यस्थता /madhya-sthatā/ f.
1) посредственность, заурядность
2) безразличие
3) нейтралитет

sg.du.pl.
Nom.madhyasthatāmadhyasthatemadhyasthatāḥ
Gen.madhyasthatāyāḥmadhyasthatayoḥmadhyasthatānām
Dat.madhyasthatāyaimadhyasthatābhyāmmadhyasthatābhyaḥ
Instr.madhyasthatayāmadhyasthatābhyāmmadhyasthatābhiḥ
Acc.madhyasthatāmmadhyasthatemadhyasthatāḥ
Abl.madhyasthatāyāḥmadhyasthatābhyāmmadhyasthatābhyaḥ
Loc.madhyasthatāyāmmadhyasthatayoḥmadhyasthatāsu
Voc.madhyasthatemadhyasthatemadhyasthatāḥ



Monier-Williams Sanskrit-English Dictionary

---

   मध्यस्थता [ madhyasthatā ] [ mádhya-stha--tā ] f. intermediate situation , indifference , impartiality Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,