Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसुप्त

प्रसुप्त /prasupta/
1) спящий
2) бездеятельный
3) лишённый чувств, ощущений

Adj., m./n./f.

m.sg.du.pl.
Nom.prasuptaḥprasuptauprasuptāḥ
Gen.prasuptasyaprasuptayoḥprasuptānām
Dat.prasuptāyaprasuptābhyāmprasuptebhyaḥ
Instr.prasuptenaprasuptābhyāmprasuptaiḥ
Acc.prasuptamprasuptauprasuptān
Abl.prasuptātprasuptābhyāmprasuptebhyaḥ
Loc.prasupteprasuptayoḥprasupteṣu
Voc.prasuptaprasuptauprasuptāḥ


f.sg.du.pl.
Nom.prasuptāprasupteprasuptāḥ
Gen.prasuptāyāḥprasuptayoḥprasuptānām
Dat.prasuptāyaiprasuptābhyāmprasuptābhyaḥ
Instr.prasuptayāprasuptābhyāmprasuptābhiḥ
Acc.prasuptāmprasupteprasuptāḥ
Abl.prasuptāyāḥprasuptābhyāmprasuptābhyaḥ
Loc.prasuptāyāmprasuptayoḥprasuptāsu
Voc.prasupteprasupteprasuptāḥ


n.sg.du.pl.
Nom.prasuptamprasupteprasuptāni
Gen.prasuptasyaprasuptayoḥprasuptānām
Dat.prasuptāyaprasuptābhyāmprasuptebhyaḥ
Instr.prasuptenaprasuptābhyāmprasuptaiḥ
Acc.prasuptamprasupteprasuptāni
Abl.prasuptātprasuptābhyāmprasuptebhyaḥ
Loc.prasupteprasuptayoḥprasupteṣu
Voc.prasuptaprasupteprasuptāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रसुप्त [ prasupta ] [ pra-supta ] m. f. n. fallen into sleep , fast asleep , sleeping , slumbering Lit. Mn. Lit. MBh.

  closed (said of flowers) Lit. Kālid.

  having slept Lit. Hit.

  asleep i.e. insensible Lit. Suśr.

  quiet , inactive , latent Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,