Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दाक्षायण

दाक्षायण /dākṣāyaṇa/
1. происходящий от Дакши ; см. दक्ष 5), 6);
2. m., n. жертвоприношение (в период зимнего солнцестояния)

Adj., m./n./f.

m.sg.du.pl.
Nom.dākṣāyaṇaḥdākṣāyaṇaudākṣāyaṇāḥ
Gen.dākṣāyaṇasyadākṣāyaṇayoḥdākṣāyaṇānām
Dat.dākṣāyaṇāyadākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Instr.dākṣāyaṇenadākṣāyaṇābhyāmdākṣāyaṇaiḥ
Acc.dākṣāyaṇamdākṣāyaṇaudākṣāyaṇān
Abl.dākṣāyaṇātdākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Loc.dākṣāyaṇedākṣāyaṇayoḥdākṣāyaṇeṣu
Voc.dākṣāyaṇadākṣāyaṇaudākṣāyaṇāḥ


f.sg.du.pl.
Nom.dākṣāyaṇīdākṣāyaṇyaudākṣāyaṇyaḥ
Gen.dākṣāyaṇyāḥdākṣāyaṇyoḥdākṣāyaṇīnām
Dat.dākṣāyaṇyaidākṣāyaṇībhyāmdākṣāyaṇībhyaḥ
Instr.dākṣāyaṇyādākṣāyaṇībhyāmdākṣāyaṇībhiḥ
Acc.dākṣāyaṇīmdākṣāyaṇyaudākṣāyaṇīḥ
Abl.dākṣāyaṇyāḥdākṣāyaṇībhyāmdākṣāyaṇībhyaḥ
Loc.dākṣāyaṇyāmdākṣāyaṇyoḥdākṣāyaṇīṣu
Voc.dākṣāyaṇidākṣāyaṇyaudākṣāyaṇyaḥ


n.sg.du.pl.
Nom.dākṣāyaṇamdākṣāyaṇedākṣāyaṇāni
Gen.dākṣāyaṇasyadākṣāyaṇayoḥdākṣāyaṇānām
Dat.dākṣāyaṇāyadākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Instr.dākṣāyaṇenadākṣāyaṇābhyāmdākṣāyaṇaiḥ
Acc.dākṣāyaṇamdākṣāyaṇedākṣāyaṇāni
Abl.dākṣāyaṇātdākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Loc.dākṣāyaṇedākṣāyaṇayoḥdākṣāyaṇeṣu
Voc.dākṣāyaṇadākṣāyaṇedākṣāyaṇāni




существительное, м.р.

sg.du.pl.
Nom.dākṣāyaṇaḥdākṣāyaṇaudākṣāyaṇāḥ
Gen.dākṣāyaṇasyadākṣāyaṇayoḥdākṣāyaṇānām
Dat.dākṣāyaṇāyadākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Instr.dākṣāyaṇenadākṣāyaṇābhyāmdākṣāyaṇaiḥ
Acc.dākṣāyaṇamdākṣāyaṇaudākṣāyaṇān
Abl.dākṣāyaṇātdākṣāyaṇābhyāmdākṣāyaṇebhyaḥ
Loc.dākṣāyaṇedākṣāyaṇayoḥdākṣāyaṇeṣu
Voc.dākṣāyaṇadākṣāyaṇaudākṣāyaṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

 दाक्षायण [ dākṣāyaṇa ] [ dākṣāyaṇá ] m. f. n. coming from or relating to Daksha Lit. VS.

  [ dākṣāyaṇa ] m. a son or descendant of Daksha Lit. VS. Lit. ŚBr.

  a partic. sacrifice ( cf. [ -yajña ] )

  [ dākṣāyaṇī ] f. N. of any daughter of Daksha (Aditi , Diti , Kadrū ) Lit. MBh. Lit. R. Lit. BhP. (pl. the 27 lunar mansions considered as daughters of Daksha and wives of the Moon , among whom Rohiṇī is the favourite Lit. L.)

  [ dākṣāyaṇa ] m. Croton Polyandrum Lit. L.

  n. the posterity of Daksha Lit. BhP. iv , 1

  gold or a gold ornament ( cf. [ -hastá ] , below)

  = [ dākṣasyāyana ] ( under [ dākṣa ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,