Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामीप्य

सामीप्य /sāmīpya/
1. соседний
2. m. сосед
3. n.
1) соседство
2) близость (во времени и пространстве)

Adj., m./n./f.

m.sg.du.pl.
Nom.sāmīpyaḥsāmīpyausāmīpyāḥ
Gen.sāmīpyasyasāmīpyayoḥsāmīpyānām
Dat.sāmīpyāyasāmīpyābhyāmsāmīpyebhyaḥ
Instr.sāmīpyenasāmīpyābhyāmsāmīpyaiḥ
Acc.sāmīpyamsāmīpyausāmīpyān
Abl.sāmīpyātsāmīpyābhyāmsāmīpyebhyaḥ
Loc.sāmīpyesāmīpyayoḥsāmīpyeṣu
Voc.sāmīpyasāmīpyausāmīpyāḥ


f.sg.du.pl.
Nom.sāmīpyāsāmīpyesāmīpyāḥ
Gen.sāmīpyāyāḥsāmīpyayoḥsāmīpyānām
Dat.sāmīpyāyaisāmīpyābhyāmsāmīpyābhyaḥ
Instr.sāmīpyayāsāmīpyābhyāmsāmīpyābhiḥ
Acc.sāmīpyāmsāmīpyesāmīpyāḥ
Abl.sāmīpyāyāḥsāmīpyābhyāmsāmīpyābhyaḥ
Loc.sāmīpyāyāmsāmīpyayoḥsāmīpyāsu
Voc.sāmīpyesāmīpyesāmīpyāḥ


n.sg.du.pl.
Nom.sāmīpyamsāmīpyesāmīpyāni
Gen.sāmīpyasyasāmīpyayoḥsāmīpyānām
Dat.sāmīpyāyasāmīpyābhyāmsāmīpyebhyaḥ
Instr.sāmīpyenasāmīpyābhyāmsāmīpyaiḥ
Acc.sāmīpyamsāmīpyesāmīpyāni
Abl.sāmīpyātsāmīpyābhyāmsāmīpyebhyaḥ
Loc.sāmīpyesāmīpyayoḥsāmīpyeṣu
Voc.sāmīpyasāmīpyesāmīpyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāmīpyamsāmīpyesāmīpyāni
Gen.sāmīpyasyasāmīpyayoḥsāmīpyānām
Dat.sāmīpyāyasāmīpyābhyāmsāmīpyebhyaḥ
Instr.sāmīpyenasāmīpyābhyāmsāmīpyaiḥ
Acc.sāmīpyamsāmīpyesāmīpyāni
Abl.sāmīpyātsāmīpyābhyāmsāmīpyebhyaḥ
Loc.sāmīpyesāmīpyayoḥsāmīpyeṣu
Voc.sāmīpyasāmīpyesāmīpyāni



Monier-Williams Sanskrit-English Dictionary
---

सामीप्य [ sāmīpya ] [ sāmīpya ] m. f. n. ( fr. [ samīpa ] ) neighbouring , a neighbour Lit. MBh.

[ sāmīpya ] n. neighbourhood , nearness , proximity (in space and time) Lit. Sāṃkhyak. Lit. Sāh. Lit. BhP.

nearness to the deity ( as one of the four states of beatitude ; cf. [ sālokya ] ) Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,