Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वरीयंस्

वरीयंस् II /varīyaṅs/ cpv. от वर

Adj., m./n./f.

m.sg.du.pl.
Nom.varīyānvarīyāṃsauvarīyāṃsaḥ
Gen.varīyasaḥvarīyasoḥvarīyasām
Dat.varīyasevarīyobhyāmvarīyobhyaḥ
Instr.varīyasāvarīyobhyāmvarīyobhiḥ
Acc.varīyāṃsamvarīyāṃsauvarīyasaḥ
Abl.varīyasaḥvarīyobhyāmvarīyobhyaḥ
Loc.varīyasivarīyasoḥvarīyaḥsu
Voc.varīyanvarīyāṃsauvarīyāṃsaḥ


f.sg.du.pl.
Nom.varīyasāvarīyasevarīyasāḥ
Gen.varīyasāyāḥvarīyasayoḥvarīyasānām
Dat.varīyasāyaivarīyasābhyāmvarīyasābhyaḥ
Instr.varīyasayāvarīyasābhyāmvarīyasābhiḥ
Acc.varīyasāmvarīyasevarīyasāḥ
Abl.varīyasāyāḥvarīyasābhyāmvarīyasābhyaḥ
Loc.varīyasāyāmvarīyasayoḥvarīyasāsu
Voc.varīyasevarīyasevarīyasāḥ


n.sg.du.pl.
Nom.varīyaḥvarīyasīvarīyāṃsi
Gen.varīyasaḥvarīyasoḥvarīyasām
Dat.varīyasevarīyobhyāmvarīyobhyaḥ
Instr.varīyasāvarīyobhyāmvarīyobhiḥ
Acc.varīyaḥvarīyasīvarīyāṃsi
Abl.varīyasaḥvarīyobhyāmvarīyobhyaḥ
Loc.varīyasivarīyasoḥvarīyaḥsu
Voc.varīyaḥvarīyasīvarīyāṃsi





Monier-Williams Sanskrit-English Dictionary

 वरीयस् [ varīyas ] [ varīyas ]2 m. f. n. ( compar. of 2. [ vara ] ) better more or most excellent , chief or best or dearest of (gen.) Lit. MBh. Lit. BhP.

  [ varīyas m. (in astrol.) N. of a Yoga

  of Śiva Lit. Śivag.

  of a son of Manu Sāvarṇa Lit. Hariv.

  of a son of Pulaha by Gati Lit. BhP.

  [ varīyasī f. Asparagus Racemosus Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,