Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धर्माध्यक्ष

धर्माध्यक्ष /dharmādhyakṣa/ (/dharma + ad-hyakṣa/) m.
1) главный судья
2) надзиратель за судопроизводством

существительное, м.р.

sg.du.pl.
Nom.dharmādhyakṣaḥdharmādhyakṣaudharmādhyakṣāḥ
Gen.dharmādhyakṣasyadharmādhyakṣayoḥdharmādhyakṣāṇām
Dat.dharmādhyakṣāyadharmādhyakṣābhyāmdharmādhyakṣebhyaḥ
Instr.dharmādhyakṣeṇadharmādhyakṣābhyāmdharmādhyakṣaiḥ
Acc.dharmādhyakṣamdharmādhyakṣaudharmādhyakṣān
Abl.dharmādhyakṣātdharmādhyakṣābhyāmdharmādhyakṣebhyaḥ
Loc.dharmādhyakṣedharmādhyakṣayoḥdharmādhyakṣeṣu
Voc.dharmādhyakṣadharmādhyakṣaudharmādhyakṣāḥ



Monier-Williams Sanskrit-English Dictionary
---

  धर्माध्यक्ष [ dharmādhyakṣa ] [ dharmādhyakṣa ] m. " overseer of justice " , minister of justice , judge , magistrate Lit. Cāṇ. Lit. Rājat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,