Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सदेव

सदेव /sadeva/
1) сопровождаемый богами
2) посвященный богам

Adj., m./n./f.

m.sg.du.pl.
Nom.sadevaḥsadevausadevāḥ
Gen.sadevasyasadevayoḥsadevānām
Dat.sadevāyasadevābhyāmsadevebhyaḥ
Instr.sadevenasadevābhyāmsadevaiḥ
Acc.sadevamsadevausadevān
Abl.sadevātsadevābhyāmsadevebhyaḥ
Loc.sadevesadevayoḥsadeveṣu
Voc.sadevasadevausadevāḥ


f.sg.du.pl.
Nom.sadevāsadevesadevāḥ
Gen.sadevāyāḥsadevayoḥsadevānām
Dat.sadevāyaisadevābhyāmsadevābhyaḥ
Instr.sadevayāsadevābhyāmsadevābhiḥ
Acc.sadevāmsadevesadevāḥ
Abl.sadevāyāḥsadevābhyāmsadevābhyaḥ
Loc.sadevāyāmsadevayoḥsadevāsu
Voc.sadevesadevesadevāḥ


n.sg.du.pl.
Nom.sadevamsadevesadevāni
Gen.sadevasyasadevayoḥsadevānām
Dat.sadevāyasadevābhyāmsadevebhyaḥ
Instr.sadevenasadevābhyāmsadevaiḥ
Acc.sadevamsadevesadevāni
Abl.sadevātsadevābhyāmsadevebhyaḥ
Loc.sadevesadevayoḥsadeveṣu
Voc.sadevasadevesadevāni





Monier-Williams Sanskrit-English Dictionary
---

  सदेव [ sadeva ] [ sá-deva ] m. f. n. ( [ sá- ] ) accompanied or protected by gods ( [ -tvá ] n. ) Lit. TS. Lit. Br.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,