Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितर

वितर /vitara/ ведущий дальше (о дороге);
Acc. [drone1]वितरम्[/drone1] adv. дальше, далее

Adj., m./n./f.

m.sg.du.pl.
Nom.vitaraḥvitarauvitarāḥ
Gen.vitarasyavitarayoḥvitarāṇām
Dat.vitarāyavitarābhyāmvitarebhyaḥ
Instr.vitareṇavitarābhyāmvitaraiḥ
Acc.vitaramvitarauvitarān
Abl.vitarātvitarābhyāmvitarebhyaḥ
Loc.vitarevitarayoḥvitareṣu
Voc.vitaravitarauvitarāḥ


f.sg.du.pl.
Nom.vitarāvitarevitarāḥ
Gen.vitarāyāḥvitarayoḥvitarāṇām
Dat.vitarāyaivitarābhyāmvitarābhyaḥ
Instr.vitarayāvitarābhyāmvitarābhiḥ
Acc.vitarāmvitarevitarāḥ
Abl.vitarāyāḥvitarābhyāmvitarābhyaḥ
Loc.vitarāyāmvitarayoḥvitarāsu
Voc.vitarevitarevitarāḥ


n.sg.du.pl.
Nom.vitaramvitarevitarāṇi
Gen.vitarasyavitarayoḥvitarāṇām
Dat.vitarāyavitarābhyāmvitarebhyaḥ
Instr.vitareṇavitarābhyāmvitaraiḥ
Acc.vitaramvitarevitarāṇi
Abl.vitarātvitarābhyāmvitarebhyaḥ
Loc.vitarevitarayoḥvitareṣu
Voc.vitaravitarevitarāṇi





Monier-Williams Sanskrit-English Dictionary
---

 वितर [ vitara ] [ ví -tara ] m. f. n. leading further away (as a path) Lit. ŚBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,