Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अचित्त

अचित्त /acitta/
1) незаметный
2) немыслимый, непостижимый
3) глупый

Adj., m./n./f.

m.sg.du.pl.
Nom.acittaḥacittauacittāḥ
Gen.acittasyaacittayoḥacittānām
Dat.acittāyaacittābhyāmacittebhyaḥ
Instr.acittenaacittābhyāmacittaiḥ
Acc.acittamacittauacittān
Abl.acittātacittābhyāmacittebhyaḥ
Loc.acitteacittayoḥacitteṣu
Voc.acittaacittauacittāḥ


f.sg.du.pl.
Nom.acittāacitteacittāḥ
Gen.acittāyāḥacittayoḥacittānām
Dat.acittāyaiacittābhyāmacittābhyaḥ
Instr.acittayāacittābhyāmacittābhiḥ
Acc.acittāmacitteacittāḥ
Abl.acittāyāḥacittābhyāmacittābhyaḥ
Loc.acittāyāmacittayoḥacittāsu
Voc.acitteacitteacittāḥ


n.sg.du.pl.
Nom.acittamacitteacittāni
Gen.acittasyaacittayoḥacittānām
Dat.acittāyaacittābhyāmacittebhyaḥ
Instr.acittenaacittābhyāmacittaiḥ
Acc.acittamacitteacittāni
Abl.acittātacittābhyāmacittebhyaḥ
Loc.acitteacittayoḥacitteṣu
Voc.acittaacitteacittāni





Monier-Williams Sanskrit-English Dictionary

 अचित्त [ acitta ] [ a-cí tta ] m. f. n. unnoticed , unexpected

  not an object of thought

  inconceivable Lit. RV.

  destitute of intellect or sense.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,