Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हुतभोजन

हुतभोजन /huta-bhojana/ m. см. हुतभुज्

существительное, м.р.

sg.du.pl.
Nom.hutabhojanaḥhutabhojanauhutabhojanāḥ
Gen.hutabhojanasyahutabhojanayoḥhutabhojanānām
Dat.hutabhojanāyahutabhojanābhyāmhutabhojanebhyaḥ
Instr.hutabhojanenahutabhojanābhyāmhutabhojanaiḥ
Acc.hutabhojanamhutabhojanauhutabhojanān
Abl.hutabhojanāthutabhojanābhyāmhutabhojanebhyaḥ
Loc.hutabhojanehutabhojanayoḥhutabhojaneṣu
Voc.hutabhojanahutabhojanauhutabhojanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  हुतभोजन [ hutabhojana ] [ hutá-bhojana ] ( Lit. BhP.) m. = [ -bhakṣa ] .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,