Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभियुक्त

अभियुक्त /abhiyukta/ (pp. от अभियुज् )
1) посвящающий себя
2) преданный
3) сведущий в чём-л. (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.abhiyuktaḥabhiyuktauabhiyuktāḥ
Gen.abhiyuktasyaabhiyuktayoḥabhiyuktānām
Dat.abhiyuktāyaabhiyuktābhyāmabhiyuktebhyaḥ
Instr.abhiyuktenaabhiyuktābhyāmabhiyuktaiḥ
Acc.abhiyuktamabhiyuktauabhiyuktān
Abl.abhiyuktātabhiyuktābhyāmabhiyuktebhyaḥ
Loc.abhiyukteabhiyuktayoḥabhiyukteṣu
Voc.abhiyuktaabhiyuktauabhiyuktāḥ


f.sg.du.pl.
Nom.abhiyuktāabhiyukteabhiyuktāḥ
Gen.abhiyuktāyāḥabhiyuktayoḥabhiyuktānām
Dat.abhiyuktāyaiabhiyuktābhyāmabhiyuktābhyaḥ
Instr.abhiyuktayāabhiyuktābhyāmabhiyuktābhiḥ
Acc.abhiyuktāmabhiyukteabhiyuktāḥ
Abl.abhiyuktāyāḥabhiyuktābhyāmabhiyuktābhyaḥ
Loc.abhiyuktāyāmabhiyuktayoḥabhiyuktāsu
Voc.abhiyukteabhiyukteabhiyuktāḥ


n.sg.du.pl.
Nom.abhiyuktamabhiyukteabhiyuktāni
Gen.abhiyuktasyaabhiyuktayoḥabhiyuktānām
Dat.abhiyuktāyaabhiyuktābhyāmabhiyuktebhyaḥ
Instr.abhiyuktenaabhiyuktābhyāmabhiyuktaiḥ
Acc.abhiyuktamabhiyukteabhiyuktāni
Abl.abhiyuktātabhiyuktābhyāmabhiyuktebhyaḥ
Loc.abhiyukteabhiyuktayoḥabhiyukteṣu
Voc.abhiyuktaabhiyukteabhiyuktāni





Monier-Williams Sanskrit-English Dictionary

 अभियुक्त [ abhiyukta ] [ abhi-yukta ] m. f. n. applied , intent on (loc.)

  diligent , versed in (loc.)

  appointed

  attacked (by an enemy) , assailed

  blamed , rebuked Lit. L.

  (in law) accused , charged , prosecuted , a defendant Lit. Yājñ.

  [ abhiyukta m. pl. N. of the Vaiśyas of Kuśa-dvīpa, Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,