Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणभृत्

प्राणभृत् /prāṇa-bht/
1. живой, живущий; одушевлённый
2. m. живое существо; человек

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṇabhṛtprāṇabhṛtauprāṇabhṛtaḥ
Gen.prāṇabhṛtaḥprāṇabhṛtoḥprāṇabhṛtām
Dat.prāṇabhṛteprāṇabhṛdbhyāmprāṇabhṛdbhyaḥ
Instr.prāṇabhṛtāprāṇabhṛdbhyāmprāṇabhṛdbhiḥ
Acc.prāṇabhṛtamprāṇabhṛtauprāṇabhṛtaḥ
Abl.prāṇabhṛtaḥprāṇabhṛdbhyāmprāṇabhṛdbhyaḥ
Loc.prāṇabhṛtiprāṇabhṛtoḥprāṇabhṛtsu
Voc.prāṇabhṛtprāṇabhṛtauprāṇabhṛtaḥ


f.sg.du.pl.
Nom.prāṇabhṛtāprāṇabhṛteprāṇabhṛtāḥ
Gen.prāṇabhṛtāyāḥprāṇabhṛtayoḥprāṇabhṛtānām
Dat.prāṇabhṛtāyaiprāṇabhṛtābhyāmprāṇabhṛtābhyaḥ
Instr.prāṇabhṛtayāprāṇabhṛtābhyāmprāṇabhṛtābhiḥ
Acc.prāṇabhṛtāmprāṇabhṛteprāṇabhṛtāḥ
Abl.prāṇabhṛtāyāḥprāṇabhṛtābhyāmprāṇabhṛtābhyaḥ
Loc.prāṇabhṛtāyāmprāṇabhṛtayoḥprāṇabhṛtāsu
Voc.prāṇabhṛteprāṇabhṛteprāṇabhṛtāḥ


n.sg.du.pl.
Nom.prāṇabhṛtprāṇabhṛtīprāṇabhṛnti
Gen.prāṇabhṛtaḥprāṇabhṛtoḥprāṇabhṛtām
Dat.prāṇabhṛteprāṇabhṛdbhyāmprāṇabhṛdbhyaḥ
Instr.prāṇabhṛtāprāṇabhṛdbhyāmprāṇabhṛdbhiḥ
Acc.prāṇabhṛtprāṇabhṛtīprāṇabhṛnti
Abl.prāṇabhṛtaḥprāṇabhṛdbhyāmprāṇabhṛdbhyaḥ
Loc.prāṇabhṛtiprāṇabhṛtoḥprāṇabhṛtsu
Voc.prāṇabhṛtprāṇabhṛtīprāṇabhṛnti





Monier-Williams Sanskrit-English Dictionary

---

  प्राणभृत् [ prāṇabhṛt ] [ prāṇá-bhṛ́t ] m. f. n. supporting life Lit. TS. Lit. ŚBr.

   = [ -bhāj ] . Lit. ŚBr.

   N. of partic. bricks used in erecting an altar Lit. TS. Lit. ŚBr.

   N. of Vishṇu Lit. A.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,