Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नाभस

नाभस /nābhasa/ небесный, идущий с неба (о голосе)

Adj., m./n./f.

m.sg.du.pl.
Nom.nābhasaḥnābhasaunābhasāḥ
Gen.nābhasasyanābhasayoḥnābhasānām
Dat.nābhasāyanābhasābhyāmnābhasebhyaḥ
Instr.nābhasenanābhasābhyāmnābhasaiḥ
Acc.nābhasamnābhasaunābhasān
Abl.nābhasātnābhasābhyāmnābhasebhyaḥ
Loc.nābhasenābhasayoḥnābhaseṣu
Voc.nābhasanābhasaunābhasāḥ


f.sg.du.pl.
Nom.nābhasīnābhasyaunābhasyaḥ
Gen.nābhasyāḥnābhasyoḥnābhasīnām
Dat.nābhasyainābhasībhyāmnābhasībhyaḥ
Instr.nābhasyānābhasībhyāmnābhasībhiḥ
Acc.nābhasīmnābhasyaunābhasīḥ
Abl.nābhasyāḥnābhasībhyāmnābhasībhyaḥ
Loc.nābhasyāmnābhasyoḥnābhasīṣu
Voc.nābhasinābhasyaunābhasyaḥ


n.sg.du.pl.
Nom.nābhasamnābhasenābhasāni
Gen.nābhasasyanābhasayoḥnābhasānām
Dat.nābhasāyanābhasābhyāmnābhasebhyaḥ
Instr.nābhasenanābhasābhyāmnābhasaiḥ
Acc.nābhasamnābhasenābhasāni
Abl.nābhasātnābhasābhyāmnābhasebhyaḥ
Loc.nābhasenābhasayoḥnābhaseṣu
Voc.nābhasanābhasenābhasāni





Monier-Williams Sanskrit-English Dictionary
---

नाभस [ nābhasa ] [ nābhasa ] m. f. n. ( fr. [ nabhas ] ) celestial , heavenly , appearing in the sky Lit. Var.

( with [ yoga ] ) N. of certain constellations Lit. ib. (according to Bhaṭṭôpala 2 , divided into 4 classes , viz. 3 Āśraya- , 2 Dala- , 20 Ākṛiti- and 7 Saṃkhyā- yogas) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,