Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधीत

अधीत /adhīta/
1) учёный
2) выученный

Adj., m./n./f.

m.sg.du.pl.
Nom.adhītaḥadhītauadhītāḥ
Gen.adhītasyaadhītayoḥadhītānām
Dat.adhītāyaadhītābhyāmadhītebhyaḥ
Instr.adhītenaadhītābhyāmadhītaiḥ
Acc.adhītamadhītauadhītān
Abl.adhītātadhītābhyāmadhītebhyaḥ
Loc.adhīteadhītayoḥadhīteṣu
Voc.adhītaadhītauadhītāḥ


f.sg.du.pl.
Nom.adhītāadhīteadhītāḥ
Gen.adhītāyāḥadhītayoḥadhītānām
Dat.adhītāyaiadhītābhyāmadhītābhyaḥ
Instr.adhītayāadhītābhyāmadhītābhiḥ
Acc.adhītāmadhīteadhītāḥ
Abl.adhītāyāḥadhītābhyāmadhītābhyaḥ
Loc.adhītāyāmadhītayoḥadhītāsu
Voc.adhīteadhīteadhītāḥ


n.sg.du.pl.
Nom.adhītamadhīteadhītāni
Gen.adhītasyaadhītayoḥadhītānām
Dat.adhītāyaadhītābhyāmadhītebhyaḥ
Instr.adhītenaadhītābhyāmadhītaiḥ
Acc.adhītamadhīteadhītāni
Abl.adhītātadhītābhyāmadhītebhyaḥ
Loc.adhīteadhītayoḥadhīteṣu
Voc.adhītaadhīteadhītāni





Monier-Williams Sanskrit-English Dictionary

 अधीत [ adhīta ] [ adhīta m. f. n. attained

  studied , read

  well read , learned.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,