Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कवोष्ण

कवोष्ण /kavoṣṇa/ (/kava + uṣṇa/ ) тепловатый

Adj., m./n./f.

m.sg.du.pl.
Nom.kavoṣṇaḥkavoṣṇaukavoṣṇāḥ
Gen.kavoṣṇasyakavoṣṇayoḥkavoṣṇānām
Dat.kavoṣṇāyakavoṣṇābhyāmkavoṣṇebhyaḥ
Instr.kavoṣṇenakavoṣṇābhyāmkavoṣṇaiḥ
Acc.kavoṣṇamkavoṣṇaukavoṣṇān
Abl.kavoṣṇātkavoṣṇābhyāmkavoṣṇebhyaḥ
Loc.kavoṣṇekavoṣṇayoḥkavoṣṇeṣu
Voc.kavoṣṇakavoṣṇaukavoṣṇāḥ


f.sg.du.pl.
Nom.kavoṣṇākavoṣṇekavoṣṇāḥ
Gen.kavoṣṇāyāḥkavoṣṇayoḥkavoṣṇānām
Dat.kavoṣṇāyaikavoṣṇābhyāmkavoṣṇābhyaḥ
Instr.kavoṣṇayākavoṣṇābhyāmkavoṣṇābhiḥ
Acc.kavoṣṇāmkavoṣṇekavoṣṇāḥ
Abl.kavoṣṇāyāḥkavoṣṇābhyāmkavoṣṇābhyaḥ
Loc.kavoṣṇāyāmkavoṣṇayoḥkavoṣṇāsu
Voc.kavoṣṇekavoṣṇekavoṣṇāḥ


n.sg.du.pl.
Nom.kavoṣṇamkavoṣṇekavoṣṇāni
Gen.kavoṣṇasyakavoṣṇayoḥkavoṣṇānām
Dat.kavoṣṇāyakavoṣṇābhyāmkavoṣṇebhyaḥ
Instr.kavoṣṇenakavoṣṇābhyāmkavoṣṇaiḥ
Acc.kavoṣṇamkavoṣṇekavoṣṇāni
Abl.kavoṣṇātkavoṣṇābhyāmkavoṣṇebhyaḥ
Loc.kavoṣṇekavoṣṇayoḥkavoṣṇeṣu
Voc.kavoṣṇakavoṣṇekavoṣṇāni





Monier-Williams Sanskrit-English Dictionary

  कवोष्ण [ kavoṣṇa ] [ kavoṣṇa m. f. n. slightly warm , tepid

   [ kavoṣṇa n. slight warmth







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,