Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषू

सुषू I /suṣū/ (/su + sū/)
1) хорошо выдавленный (о соме)
2) очень возбуждающий

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣūḥsuṣvāsuṣvaḥ
Gen.suṣvaḥsuṣvoḥsuṣūṇām
Dat.suṣvesuṣūbhyāmsuṣūbhyaḥ
Instr.suṣvāsuṣūbhyāmsuṣūbhiḥ
Acc.suṣvamsuṣvāsuṣvaḥ
Abl.suṣvaḥsuṣūbhyāmsuṣūbhyaḥ
Loc.suṣvisuṣvoḥsuṣūṣu
Voc.suṣusuṣvāsuṣvaḥ


f.sg.du.pl.
Nom.suṣū_āsuṣū_esuṣū_āḥ
Gen.suṣū_āyāḥsuṣū_ayoḥsuṣū_ānām
Dat.suṣū_āyaisuṣū_ābhyāmsuṣū_ābhyaḥ
Instr.suṣū_ayāsuṣū_ābhyāmsuṣū_ābhiḥ
Acc.suṣū_āmsuṣū_esuṣū_āḥ
Abl.suṣū_āyāḥsuṣū_ābhyāmsuṣū_ābhyaḥ
Loc.suṣū_āyāmsuṣū_ayoḥsuṣū_āsu
Voc.suṣū_esuṣū_esuṣū_āḥ


n.sg.du.pl.
Nom.suṣusuṣuṇīsuṣūṇi
Gen.suṣuṇaḥsuṣuṇoḥsuṣūṇām
Dat.suṣuṇesuṣubhyāmsuṣubhyaḥ
Instr.suṣuṇāsuṣubhyāmsuṣubhiḥ
Acc.suṣusuṣuṇīsuṣūṇi
Abl.suṣuṇaḥsuṣubhyāmsuṣubhyaḥ
Loc.suṣuṇisuṣuṇoḥsuṣuṣu
Voc.suṣusuṣuṇīsuṣūṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुषू [ suṣū ] [ su-ṣū́ ]1 m. f. n. (prob.) very stimulating (accord. to others = [ su-ṣuta ] ; superl. [ -ṣū́tama ] ) Lit. VS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,