Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतसुख

शतसुख /śata-sukha/ n. стократное счастье, благополучие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śatasukhamśatasukheśatasukhāni
Gen.śatasukhasyaśatasukhayoḥśatasukhānām
Dat.śatasukhāyaśatasukhābhyāmśatasukhebhyaḥ
Instr.śatasukhenaśatasukhābhyāmśatasukhaiḥ
Acc.śatasukhamśatasukheśatasukhāni
Abl.śatasukhātśatasukhābhyāmśatasukhebhyaḥ
Loc.śatasukheśatasukhayoḥśatasukheṣu
Voc.śatasukhaśatasukheśatasukhāni



Monier-Williams Sanskrit-English Dictionary

---

  शतसुख [ śatasukha ] [ śatá-sukha ] n. hundred-fold happiness , endless delight Lit. Bhartṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,