Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तब्धीभाव

स्तब्धीभाव /stabdhī-bhāva/ m.
1) неподвижность
2) торможение
3) задержка

существительное, м.р.

sg.du.pl.
Nom.stabdhībhāvaḥstabdhībhāvaustabdhībhāvāḥ
Gen.stabdhībhāvasyastabdhībhāvayoḥstabdhībhāvānām
Dat.stabdhībhāvāyastabdhībhāvābhyāmstabdhībhāvebhyaḥ
Instr.stabdhībhāvenastabdhībhāvābhyāmstabdhībhāvaiḥ
Acc.stabdhībhāvamstabdhībhāvaustabdhībhāvān
Abl.stabdhībhāvātstabdhībhāvābhyāmstabdhībhāvebhyaḥ
Loc.stabdhībhāvestabdhībhāvayoḥstabdhībhāveṣu
Voc.stabdhībhāvastabdhībhāvaustabdhībhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्तब्धीभाव [ stabdhībhāva ] [ stabdhī-bhāva ] m. the becoming stiffened or rigid , torpidity Lit. Vedântas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,