Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृषपाणि

वृषपाणि /vṛṣa-pāṇi/ bah. с сильными копытами

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣapāṇiḥvṛṣapāṇīvṛṣapāṇayaḥ
Gen.vṛṣapāṇeḥvṛṣapāṇyoḥvṛṣapāṇīnām
Dat.vṛṣapāṇayevṛṣapāṇibhyāmvṛṣapāṇibhyaḥ
Instr.vṛṣapāṇināvṛṣapāṇibhyāmvṛṣapāṇibhiḥ
Acc.vṛṣapāṇimvṛṣapāṇīvṛṣapāṇīn
Abl.vṛṣapāṇeḥvṛṣapāṇibhyāmvṛṣapāṇibhyaḥ
Loc.vṛṣapāṇauvṛṣapāṇyoḥvṛṣapāṇiṣu
Voc.vṛṣapāṇevṛṣapāṇīvṛṣapāṇayaḥ


f.sg.du.pl.
Nom.vṛṣapāṇi_āvṛṣapāṇi_evṛṣapāṇi_āḥ
Gen.vṛṣapāṇi_āyāḥvṛṣapāṇi_ayoḥvṛṣapāṇi_ānām
Dat.vṛṣapāṇi_āyaivṛṣapāṇi_ābhyāmvṛṣapāṇi_ābhyaḥ
Instr.vṛṣapāṇi_ayāvṛṣapāṇi_ābhyāmvṛṣapāṇi_ābhiḥ
Acc.vṛṣapāṇi_āmvṛṣapāṇi_evṛṣapāṇi_āḥ
Abl.vṛṣapāṇi_āyāḥvṛṣapāṇi_ābhyāmvṛṣapāṇi_ābhyaḥ
Loc.vṛṣapāṇi_āyāmvṛṣapāṇi_ayoḥvṛṣapāṇi_āsu
Voc.vṛṣapāṇi_evṛṣapāṇi_evṛṣapāṇi_āḥ


n.sg.du.pl.
Nom.vṛṣapāṇivṛṣapāṇinīvṛṣapāṇīni
Gen.vṛṣapāṇinaḥvṛṣapāṇinoḥvṛṣapāṇīnām
Dat.vṛṣapāṇinevṛṣapāṇibhyāmvṛṣapāṇibhyaḥ
Instr.vṛṣapāṇināvṛṣapāṇibhyāmvṛṣapāṇibhiḥ
Acc.vṛṣapāṇivṛṣapāṇinīvṛṣapāṇīni
Abl.vṛṣapāṇinaḥvṛṣapāṇibhyāmvṛṣapāṇibhyaḥ
Loc.vṛṣapāṇinivṛṣapāṇinoḥvṛṣapāṇiṣu
Voc.vṛṣapāṇivṛṣapāṇinīvṛṣapāṇīni





Monier-Williams Sanskrit-English Dictionary

---

  वृषपाणि [ vṛṣapāṇi ] [ vṛṣa-pāṇi ] ( [ vṛ́ṣa- ] ) m. f. n. strong-hoofed Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,