Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृच्छ्रता

कृच्छ्रता /kṛcchratā/ f. опасность, бедствие; лишения

sg.du.pl.
Nom.kṛcchratākṛcchratekṛcchratāḥ
Gen.kṛcchratāyāḥkṛcchratayoḥkṛcchratānām
Dat.kṛcchratāyaikṛcchratābhyāmkṛcchratābhyaḥ
Instr.kṛcchratayākṛcchratābhyāmkṛcchratābhiḥ
Acc.kṛcchratāmkṛcchratekṛcchratāḥ
Abl.kṛcchratāyāḥkṛcchratābhyāmkṛcchratābhyaḥ
Loc.kṛcchratāyāmkṛcchratayoḥkṛcchratāsu
Voc.kṛcchratekṛcchratekṛcchratāḥ



Monier-Williams Sanskrit-English Dictionary

  कृच्छ्रता [ kṛcchratā ] [ kṛcchrá-tā f. painful or dangerous state (especially in disease) Lit. Suśr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,