Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैरर्थ्य

नैरर्थ्य /nairarthya/ n.
1) бессмысленность
2) безрассудство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nairarthyamnairarthyenairarthyāni
Gen.nairarthyasyanairarthyayoḥnairarthyānām
Dat.nairarthyāyanairarthyābhyāmnairarthyebhyaḥ
Instr.nairarthyenanairarthyābhyāmnairarthyaiḥ
Acc.nairarthyamnairarthyenairarthyāni
Abl.nairarthyātnairarthyābhyāmnairarthyebhyaḥ
Loc.nairarthyenairarthyayoḥnairarthyeṣu
Voc.nairarthyanairarthyenairarthyāni



Monier-Williams Sanskrit-English Dictionary

---

  नैरर्थ्य [ nairarthya ] [ nair-arthya ] n. meaninglessness , nonsense Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,