Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अद्यश्वीना

अद्यश्वीना /adyaśvīnā/ f. то, что может произойти сегодня или завтра

sg.du.pl.
Nom.adyaśvīnāadyaśvīneadyaśvīnāḥ
Gen.adyaśvīnāyāḥadyaśvīnayoḥadyaśvīnānām
Dat.adyaśvīnāyaiadyaśvīnābhyāmadyaśvīnābhyaḥ
Instr.adyaśvīnayāadyaśvīnābhyāmadyaśvīnābhiḥ
Acc.adyaśvīnāmadyaśvīneadyaśvīnāḥ
Abl.adyaśvīnāyāḥadyaśvīnābhyāmadyaśvīnābhyaḥ
Loc.adyaśvīnāyāmadyaśvīnayoḥadyaśvīnāsu
Voc.adyaśvīneadyaśvīneadyaśvīnāḥ



Monier-Williams Sanskrit-English Dictionary
   [ adyaśvīnā f. a female near delivery Lit. ib.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,