Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वात्या

वात्या /vātyā/ f.
1) буря
2) вихрь

sg.du.pl.
Nom.vātyāvātyevātyāḥ
Gen.vātyāyāḥvātyayoḥvātyānām
Dat.vātyāyaivātyābhyāmvātyābhyaḥ
Instr.vātyayāvātyābhyāmvātyābhiḥ
Acc.vātyāmvātyevātyāḥ
Abl.vātyāyāḥvātyābhyāmvātyābhyaḥ
Loc.vātyāyāmvātyayoḥvātyāsu
Voc.vātyevātyevātyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वात्या [ vātyā ] [ vātyā ] f. a strong wind , gale , storm , hurricane Lit. Kāv. Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,