Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शव

शव /śava/ m., n. труп, останки

существительное, м.р.

sg.du.pl.
Nom.śavaḥśavauśavāḥ
Gen.śavasyaśavayoḥśavānām
Dat.śavāyaśavābhyāmśavebhyaḥ
Instr.śavenaśavābhyāmśavaiḥ
Acc.śavamśavauśavān
Abl.śavātśavābhyāmśavebhyaḥ
Loc.śaveśavayoḥśaveṣu
Voc.śavaśavauśavāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śavamśaveśavāni
Gen.śavasyaśavayoḥśavānām
Dat.śavāyaśavābhyāmśavebhyaḥ
Instr.śavenaśavābhyāmśavaiḥ
Acc.śavamśaveśavāni
Abl.śavātśavābhyāmśavebhyaḥ
Loc.śaveśavayoḥśaveṣu
Voc.śavaśaveśavāni



Monier-Williams Sanskrit-English Dictionary
---

शव [ śava ] [ śava ] m. n. (ifc. f ( [ ā ] ) . ; prob. fr. √ 1. [ śū ] , or [ śvi ] and orig. = " swollen " ) a corpse , dead body Lit. ŚBr.

[ śava ] n. water Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,