Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषखि

सुषखि /suṣakhi/ (/su + sakhi/) bah.
1) дружественный
2) имеющий хороших друзей

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣakhiḥsuṣakhīsuṣakhayaḥ
Gen.suṣakheḥsuṣakhyoḥsuṣakhīṇām
Dat.suṣakhayesuṣakhibhyāmsuṣakhibhyaḥ
Instr.suṣakhiṇāsuṣakhibhyāmsuṣakhibhiḥ
Acc.suṣakhimsuṣakhīsuṣakhīn
Abl.suṣakheḥsuṣakhibhyāmsuṣakhibhyaḥ
Loc.suṣakhausuṣakhyoḥsuṣakhiṣu
Voc.suṣakhesuṣakhīsuṣakhayaḥ


f.sg.du.pl.
Nom.suṣakhi_āsuṣakhi_esuṣakhi_āḥ
Gen.suṣakhi_āyāḥsuṣakhi_ayoḥsuṣakhi_ānām
Dat.suṣakhi_āyaisuṣakhi_ābhyāmsuṣakhi_ābhyaḥ
Instr.suṣakhi_ayāsuṣakhi_ābhyāmsuṣakhi_ābhiḥ
Acc.suṣakhi_āmsuṣakhi_esuṣakhi_āḥ
Abl.suṣakhi_āyāḥsuṣakhi_ābhyāmsuṣakhi_ābhyaḥ
Loc.suṣakhi_āyāmsuṣakhi_ayoḥsuṣakhi_āsu
Voc.suṣakhi_esuṣakhi_esuṣakhi_āḥ


n.sg.du.pl.
Nom.suṣakhisuṣakhiṇīsuṣakhīṇi
Gen.suṣakhiṇaḥsuṣakhiṇoḥsuṣakhīṇām
Dat.suṣakhiṇesuṣakhibhyāmsuṣakhibhyaḥ
Instr.suṣakhiṇāsuṣakhibhyāmsuṣakhibhiḥ
Acc.suṣakhisuṣakhiṇīsuṣakhīṇi
Abl.suṣakhiṇaḥsuṣakhibhyāmsuṣakhibhyaḥ
Loc.suṣakhiṇisuṣakhiṇoḥsuṣakhiṣu
Voc.suṣakhisuṣakhiṇīsuṣakhīṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुषखि [ suṣakhi ] [ su-ṣakhí ] m. f. n. a good friend or having good friends Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,