Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नृवराह

नृवराह /nṛ-varāha/ m. nom. pr. Человеко-вепрь—третье воплощение Вишну; см. विष्णु

существительное, м.р.

sg.du.pl.
Nom.nṛvarāhaḥnṛvarāhaunṛvarāhāḥ
Gen.nṛvarāhasyanṛvarāhayoḥnṛvarāhāṇām
Dat.nṛvarāhāyanṛvarāhābhyāmnṛvarāhebhyaḥ
Instr.nṛvarāheṇanṛvarāhābhyāmnṛvarāhaiḥ
Acc.nṛvarāhamnṛvarāhaunṛvarāhān
Abl.nṛvarāhātnṛvarāhābhyāmnṛvarāhebhyaḥ
Loc.nṛvarāhenṛvarāhayoḥnṛvarāheṣu
Voc.nṛvarāhanṛvarāhaunṛvarāhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नृवराह [ nṛvarāha ] [ nṛ́-varāha ] m. man-boar (Vishṇu in his 3rd Avatāra) Lit. AgP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,