Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तन्तुवान

तन्तुवान /tantu-vāna/ n. ткачество

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tantuvānamtantuvānetantuvānāni
Gen.tantuvānasyatantuvānayoḥtantuvānānām
Dat.tantuvānāyatantuvānābhyāmtantuvānebhyaḥ
Instr.tantuvānenatantuvānābhyāmtantuvānaiḥ
Acc.tantuvānamtantuvānetantuvānāni
Abl.tantuvānāttantuvānābhyāmtantuvānebhyaḥ
Loc.tantuvānetantuvānayoḥtantuvāneṣu
Voc.tantuvānatantuvānetantuvānāni



Monier-Williams Sanskrit-English Dictionary

---

  तन्तुवान [ tantuvāna ] [ tántu-vāna ] n. weaving Lit. Nyāyam. vii , 3 , 21 Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,