Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°साह्व

°साह्व /-sāhva/ называемый, по имени

Adj., m./n./f.

m.sg.du.pl.
Nom.sāhvaḥsāhvausāhvāḥ
Gen.sāhvasyasāhvayoḥsāhvānām
Dat.sāhvāyasāhvābhyāmsāhvebhyaḥ
Instr.sāhvenasāhvābhyāmsāhvaiḥ
Acc.sāhvamsāhvausāhvān
Abl.sāhvātsāhvābhyāmsāhvebhyaḥ
Loc.sāhvesāhvayoḥsāhveṣu
Voc.sāhvasāhvausāhvāḥ


f.sg.du.pl.
Nom.sāhvāsāhvesāhvāḥ
Gen.sāhvāyāḥsāhvayoḥsāhvānām
Dat.sāhvāyaisāhvābhyāmsāhvābhyaḥ
Instr.sāhvayāsāhvābhyāmsāhvābhiḥ
Acc.sāhvāmsāhvesāhvāḥ
Abl.sāhvāyāḥsāhvābhyāmsāhvābhyaḥ
Loc.sāhvāyāmsāhvayoḥsāhvāsu
Voc.sāhvesāhvesāhvāḥ


n.sg.du.pl.
Nom.sāhvamsāhvesāhvāni
Gen.sāhvasyasāhvayoḥsāhvānām
Dat.sāhvāyasāhvābhyāmsāhvebhyaḥ
Instr.sāhvenasāhvābhyāmsāhvaiḥ
Acc.sāhvamsāhvesāhvāni
Abl.sāhvātsāhvābhyāmsāhvebhyaḥ
Loc.sāhvesāhvayoḥsāhveṣu
Voc.sāhvasāhvesāhvāni





Monier-Williams Sanskrit-English Dictionary

---

साह्व [ sāhva ] [ sāhva ] m. f. n. having a name , named , called (see [ iṣu- ] , [ rathāṅga-s ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,