Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शर्ववर्मन्

शर्ववर्मन् /śarvavarman/ m. nom. pr. автор грамматики

существительное, м.р.

sg.du.pl.
Nom.śarvavarmāśarvavarmāṇauśarvavarmāṇaḥ
Gen.śarvavarmaṇaḥśarvavarmaṇoḥśarvavarmaṇām
Dat.śarvavarmaṇeśarvavarmabhyāmśarvavarmabhyaḥ
Instr.śarvavarmaṇāśarvavarmabhyāmśarvavarmabhiḥ
Acc.śarvavarmāṇamśarvavarmāṇauśarvavarmaṇaḥ
Abl.śarvavarmaṇaḥśarvavarmabhyāmśarvavarmabhyaḥ
Loc.śarvavarmaṇiśarvavarmaṇoḥśarvavarmasu
Voc.śarvavarmanśarvavarmāṇauśarvavarmāṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

  शर्ववर्मन् [ śarvavarman ] [ śarvá-varman ] m. N. of various authors and other men Lit. Kathās. Lit. ŚārṅgP. (v.l. [ sarva-v ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,