Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असत्

असत् /asat/
1.
1) несуществующий
2) неправильный
3) плохой
2. n.
1) небытие
2) неправда, ложь

Adj., m./n./f.

m.sg.du.pl.
Nom.asanasantauasantaḥ
Gen.asataḥasatoḥasatām
Dat.asateasadbhyāmasadbhyaḥ
Instr.asatāasadbhyāmasadbhiḥ
Acc.asantamasantauasataḥ
Abl.asataḥasadbhyāmasadbhyaḥ
Loc.asatiasatoḥasatsu
Voc.asanasantauasantaḥ


f.sg.du.pl.
Nom.asata-satīasata-satyauasata-satyaḥ
Gen.asata-satyāḥasata-satyoḥasata-satīnām
Dat.asata-satyaiasata-satībhyāmasata-satībhyaḥ
Instr.asata-satyāasata-satībhyāmasata-satībhiḥ
Acc.asata-satīmasata-satyauasata-satīḥ
Abl.asata-satyāḥasata-satībhyāmasata-satībhyaḥ
Loc.asata-satyāmasata-satyoḥasata-satīṣu
Voc.asata-satiasata-satyauasata-satyaḥ


n.sg.du.pl.
Nom.asatasantī, asatīasanti
Gen.asataḥasatoḥasatām
Dat.asateasadbhyāmasadbhyaḥ
Instr.asatāasadbhyāmasadbhiḥ
Acc.asatasantī, asatīasanti
Abl.asataḥasadbhyāmasadbhyaḥ
Loc.asatiasatoḥasatsu
Voc.asatasantī, asatīasanti




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.asatasantī, asatīasanti
Gen.asataḥasatoḥasatām
Dat.asateasadbhyāmasadbhyaḥ
Instr.asatāasadbhyāmasadbhiḥ
Acc.asatasantī, asatīasanti
Abl.asataḥasadbhyāmasadbhyaḥ
Loc.asatiasatoḥasatsu
Voc.asatasantī, asatīasanti



Monier-Williams Sanskrit-English Dictionary

असत् [ asat ] [ á-sat ] m. f. n. ( ( in Lit. RV. seven times [ ásat ] and five times [ ā́sat with lengthening of the accentuated vowel ) ) not being , not existing , unreal Lit. RV. vii , 134 , 8 Lit. AV. Lit. Up. Lit. Kum. iv , 12

untrue , wrong Lit. RV.

bad Lit. ŚBr. Lit. Mn.

[ asat m. ( [ n ] ) Indra Lit. L.

[ asatī f. see s.v. below

[ asat n. ( [ t ] ) non-existence , nonentity Lit. RV. Lit. AV.

untruth , falsehood Lit. RV. vii , 104 , 8

evil Lit. Ragh. i , 10

m. pl. ( [ ntas ] ) bad or contemptible men Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,