Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुक्लापाङ्ग

शुक्लापाङ्ग /śuklāpāṅga/ (/śukla + apāṅga/)
1. bah. имеющий белый уголок глаза
2. m. павлин

существительное, м.р.

sg.du.pl.
Nom.śuklāpāṅgaḥśuklāpāṅgauśuklāpāṅgāḥ
Gen.śuklāpāṅgasyaśuklāpāṅgayoḥśuklāpāṅgānām
Dat.śuklāpāṅgāyaśuklāpāṅgābhyāmśuklāpāṅgebhyaḥ
Instr.śuklāpāṅgenaśuklāpāṅgābhyāmśuklāpāṅgaiḥ
Acc.śuklāpāṅgamśuklāpāṅgauśuklāpāṅgān
Abl.śuklāpāṅgātśuklāpāṅgābhyāmśuklāpāṅgebhyaḥ
Loc.śuklāpāṅgeśuklāpāṅgayoḥśuklāpāṅgeṣu
Voc.śuklāpāṅgaśuklāpāṅgauśuklāpāṅgāḥ



Monier-Williams Sanskrit-English Dictionary

  शुक्लापाङ्ग [ śuklāpāṅga ] [ śuklāpāṅga m. " having white eye-corners " , a peacock Lit. Megh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,