Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनिष्ठ

वनिष्ठ /vaniṣṭha/ spv.
1) более всего приобретающий
2) более всего сообщающий

Adj., m./n./f.

m.sg.du.pl.
Nom.vaniṣṭhaḥvaniṣṭhauvaniṣṭhāḥ
Gen.vaniṣṭhasyavaniṣṭhayoḥvaniṣṭhānām
Dat.vaniṣṭhāyavaniṣṭhābhyāmvaniṣṭhebhyaḥ
Instr.vaniṣṭhenavaniṣṭhābhyāmvaniṣṭhaiḥ
Acc.vaniṣṭhamvaniṣṭhauvaniṣṭhān
Abl.vaniṣṭhātvaniṣṭhābhyāmvaniṣṭhebhyaḥ
Loc.vaniṣṭhevaniṣṭhayoḥvaniṣṭheṣu
Voc.vaniṣṭhavaniṣṭhauvaniṣṭhāḥ


f.sg.du.pl.
Nom.vaniṣṭhāvaniṣṭhevaniṣṭhāḥ
Gen.vaniṣṭhāyāḥvaniṣṭhayoḥvaniṣṭhānām
Dat.vaniṣṭhāyaivaniṣṭhābhyāmvaniṣṭhābhyaḥ
Instr.vaniṣṭhayāvaniṣṭhābhyāmvaniṣṭhābhiḥ
Acc.vaniṣṭhāmvaniṣṭhevaniṣṭhāḥ
Abl.vaniṣṭhāyāḥvaniṣṭhābhyāmvaniṣṭhābhyaḥ
Loc.vaniṣṭhāyāmvaniṣṭhayoḥvaniṣṭhāsu
Voc.vaniṣṭhevaniṣṭhevaniṣṭhāḥ


n.sg.du.pl.
Nom.vaniṣṭhamvaniṣṭhevaniṣṭhāni
Gen.vaniṣṭhasyavaniṣṭhayoḥvaniṣṭhānām
Dat.vaniṣṭhāyavaniṣṭhābhyāmvaniṣṭhebhyaḥ
Instr.vaniṣṭhenavaniṣṭhābhyāmvaniṣṭhaiḥ
Acc.vaniṣṭhamvaniṣṭhevaniṣṭhāni
Abl.vaniṣṭhātvaniṣṭhābhyāmvaniṣṭhebhyaḥ
Loc.vaniṣṭhevaniṣṭhayoḥvaniṣṭheṣu
Voc.vaniṣṭhavaniṣṭhevaniṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

 वनिष्ठ [ vaniṣṭha ] [ vániṣṭha ] m. f. n. (superl.) obtaining or imparting most , very munificent or liberal Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,