Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहपान

सहपान /saha-pāna/ n. совместное питьё

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sahapānamsahapānesahapānāni
Gen.sahapānasyasahapānayoḥsahapānānām
Dat.sahapānāyasahapānābhyāmsahapānebhyaḥ
Instr.sahapānenasahapānābhyāmsahapānaiḥ
Acc.sahapānamsahapānesahapānāni
Abl.sahapānātsahapānābhyāmsahapānebhyaḥ
Loc.sahapānesahapānayoḥsahapāneṣu
Voc.sahapānasahapānesahapānāni



Monier-Williams Sanskrit-English Dictionary

---

  सहपान [ sahapāna ] [ sahá-pāna ] ( Lit. ib. Sch.) (L) n. drinking together.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,