Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जातपक्ष

जातपक्ष /jāta-pakṣa/ bah.
1) оперившийся
2) ставший самостоятельным

Adj., m./n./f.

m.sg.du.pl.
Nom.jātapakṣaḥjātapakṣaujātapakṣāḥ
Gen.jātapakṣasyajātapakṣayoḥjātapakṣāṇām
Dat.jātapakṣāyajātapakṣābhyāmjātapakṣebhyaḥ
Instr.jātapakṣeṇajātapakṣābhyāmjātapakṣaiḥ
Acc.jātapakṣamjātapakṣaujātapakṣān
Abl.jātapakṣātjātapakṣābhyāmjātapakṣebhyaḥ
Loc.jātapakṣejātapakṣayoḥjātapakṣeṣu
Voc.jātapakṣajātapakṣaujātapakṣāḥ


f.sg.du.pl.
Nom.jātapakṣājātapakṣejātapakṣāḥ
Gen.jātapakṣāyāḥjātapakṣayoḥjātapakṣāṇām
Dat.jātapakṣāyaijātapakṣābhyāmjātapakṣābhyaḥ
Instr.jātapakṣayājātapakṣābhyāmjātapakṣābhiḥ
Acc.jātapakṣāmjātapakṣejātapakṣāḥ
Abl.jātapakṣāyāḥjātapakṣābhyāmjātapakṣābhyaḥ
Loc.jātapakṣāyāmjātapakṣayoḥjātapakṣāsu
Voc.jātapakṣejātapakṣejātapakṣāḥ


n.sg.du.pl.
Nom.jātapakṣamjātapakṣejātapakṣāṇi
Gen.jātapakṣasyajātapakṣayoḥjātapakṣāṇām
Dat.jātapakṣāyajātapakṣābhyāmjātapakṣebhyaḥ
Instr.jātapakṣeṇajātapakṣābhyāmjātapakṣaiḥ
Acc.jātapakṣamjātapakṣejātapakṣāṇi
Abl.jātapakṣātjātapakṣābhyāmjātapakṣebhyaḥ
Loc.jātapakṣejātapakṣayoḥjātapakṣeṣu
Voc.jātapakṣajātapakṣejātapakṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  जातपक्ष [ jātapakṣa ] [ jātá-pakṣa ] m. f. n. possessing wings Lit. MBh. xii , 9305.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,