Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्र्य

अग्र्य /agrya/ первый; лучший

Adj., m./n./f.

m.sg.du.pl.
Nom.agryaḥagryauagryāḥ
Gen.agryasyaagryayoḥagryāṇām
Dat.agryāyaagryābhyāmagryebhyaḥ
Instr.agryeṇaagryābhyāmagryaiḥ
Acc.agryamagryauagryān
Abl.agryātagryābhyāmagryebhyaḥ
Loc.agryeagryayoḥagryeṣu
Voc.agryaagryauagryāḥ


f.sg.du.pl.
Nom.agryāagryeagryāḥ
Gen.agryāyāḥagryayoḥagryāṇām
Dat.agryāyaiagryābhyāmagryābhyaḥ
Instr.agryayāagryābhyāmagryābhiḥ
Acc.agryāmagryeagryāḥ
Abl.agryāyāḥagryābhyāmagryābhyaḥ
Loc.agryāyāmagryayoḥagryāsu
Voc.agryeagryeagryāḥ


n.sg.du.pl.
Nom.agryamagryeagryāṇi
Gen.agryasyaagryayoḥagryāṇām
Dat.agryāyaagryābhyāmagryebhyaḥ
Instr.agryeṇaagryābhyāmagryaiḥ
Acc.agryamagryeagryāṇi
Abl.agryātagryābhyāmagryebhyaḥ
Loc.agryeagryayoḥagryeṣu
Voc.agryaagryeagryāṇi





Monier-Williams Sanskrit-English Dictionary

 अग्र्य [ agrya ] [ agryá m. f. n. foremost , topmost , principal , best

  proficient , well versed in with loc.)

  intent , closely attentive

  [ agrya m. an elder or eldest brother Lit. L.

  [ agryā f. = [ tri-phalā ] q.v.

  [ agrya n. roof Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,