Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रत्नध

रत्नध /ratna-dha/ раздающий дары, щедрый

Adj., m./n./f.

m.sg.du.pl.
Nom.ratnadhaḥratnadhauratnadhāḥ
Gen.ratnadhasyaratnadhayoḥratnadhānām
Dat.ratnadhāyaratnadhābhyāmratnadhebhyaḥ
Instr.ratnadhenaratnadhābhyāmratnadhaiḥ
Acc.ratnadhamratnadhauratnadhān
Abl.ratnadhātratnadhābhyāmratnadhebhyaḥ
Loc.ratnadheratnadhayoḥratnadheṣu
Voc.ratnadharatnadhauratnadhāḥ


f.sg.du.pl.
Nom.ratnadhāratnadheratnadhāḥ
Gen.ratnadhāyāḥratnadhayoḥratnadhānām
Dat.ratnadhāyairatnadhābhyāmratnadhābhyaḥ
Instr.ratnadhayāratnadhābhyāmratnadhābhiḥ
Acc.ratnadhāmratnadheratnadhāḥ
Abl.ratnadhāyāḥratnadhābhyāmratnadhābhyaḥ
Loc.ratnadhāyāmratnadhayoḥratnadhāsu
Voc.ratnadheratnadheratnadhāḥ


n.sg.du.pl.
Nom.ratnadhamratnadheratnadhāni
Gen.ratnadhasyaratnadhayoḥratnadhānām
Dat.ratnadhāyaratnadhābhyāmratnadhebhyaḥ
Instr.ratnadhenaratnadhābhyāmratnadhaiḥ
Acc.ratnadhamratnadheratnadhāni
Abl.ratnadhātratnadhābhyāmratnadhebhyaḥ
Loc.ratnadheratnadhayoḥratnadheṣu
Voc.ratnadharatnadheratnadhāni





Monier-Williams Sanskrit-English Dictionary
---

  रत्नध [ ratnadha ] [ rátna-dhá ] m. f. n. = [ -dhā́ ] q.v.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,