Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घस्मर

घस्मर /ghasmara/ прожорливый, ненасытный

Adj., m./n./f.

m.sg.du.pl.
Nom.ghasmaraḥghasmaraughasmarāḥ
Gen.ghasmarasyaghasmarayoḥghasmarāṇām
Dat.ghasmarāyaghasmarābhyāmghasmarebhyaḥ
Instr.ghasmareṇaghasmarābhyāmghasmaraiḥ
Acc.ghasmaramghasmaraughasmarān
Abl.ghasmarātghasmarābhyāmghasmarebhyaḥ
Loc.ghasmareghasmarayoḥghasmareṣu
Voc.ghasmaraghasmaraughasmarāḥ


f.sg.du.pl.
Nom.ghasmarāghasmareghasmarāḥ
Gen.ghasmarāyāḥghasmarayoḥghasmarāṇām
Dat.ghasmarāyaighasmarābhyāmghasmarābhyaḥ
Instr.ghasmarayāghasmarābhyāmghasmarābhiḥ
Acc.ghasmarāmghasmareghasmarāḥ
Abl.ghasmarāyāḥghasmarābhyāmghasmarābhyaḥ
Loc.ghasmarāyāmghasmarayoḥghasmarāsu
Voc.ghasmareghasmareghasmarāḥ


n.sg.du.pl.
Nom.ghasmaramghasmareghasmarāṇi
Gen.ghasmarasyaghasmarayoḥghasmarāṇām
Dat.ghasmarāyaghasmarābhyāmghasmarebhyaḥ
Instr.ghasmareṇaghasmarābhyāmghasmaraiḥ
Acc.ghasmaramghasmareghasmarāṇi
Abl.ghasmarātghasmarābhyāmghasmarebhyaḥ
Loc.ghasmareghasmarayoḥghasmareṣu
Voc.ghasmaraghasmareghasmarāṇi





Monier-Williams Sanskrit-English Dictionary
---

 घस्मर [ ghasmara ] [ ghasmara m. f. n. ( Lit. Pāṇ. 3-2 , 160) voracious Lit. MBh. viii , 1856 Lit. Car. i , 13 , 48 Lit. Bhaṭṭ. Lit. Bhām. (said of fire)

  ifc. desirous of , eager for Lit. Daś. i , 32 Lit. Hcar. i

  in the habit to forget with gen.) Lit. HPariś. i , 221

  [ ghasmara m. N. of (a Brāhman changed into) an antelope Lit. Hariv. 1210.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,